Declension table of ?vidyudunmeṣa

Deva

MasculineSingularDualPlural
Nominativevidyudunmeṣaḥ vidyudunmeṣau vidyudunmeṣāḥ
Vocativevidyudunmeṣa vidyudunmeṣau vidyudunmeṣāḥ
Accusativevidyudunmeṣam vidyudunmeṣau vidyudunmeṣān
Instrumentalvidyudunmeṣeṇa vidyudunmeṣābhyām vidyudunmeṣaiḥ vidyudunmeṣebhiḥ
Dativevidyudunmeṣāya vidyudunmeṣābhyām vidyudunmeṣebhyaḥ
Ablativevidyudunmeṣāt vidyudunmeṣābhyām vidyudunmeṣebhyaḥ
Genitivevidyudunmeṣasya vidyudunmeṣayoḥ vidyudunmeṣāṇām
Locativevidyudunmeṣe vidyudunmeṣayoḥ vidyudunmeṣeṣu

Compound vidyudunmeṣa -

Adverb -vidyudunmeṣam -vidyudunmeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria