Declension table of ?vidyudratha

Deva

NeuterSingularDualPlural
Nominativevidyudratham vidyudrathe vidyudrathāni
Vocativevidyudratha vidyudrathe vidyudrathāni
Accusativevidyudratham vidyudrathe vidyudrathāni
Instrumentalvidyudrathena vidyudrathābhyām vidyudrathaiḥ
Dativevidyudrathāya vidyudrathābhyām vidyudrathebhyaḥ
Ablativevidyudrathāt vidyudrathābhyām vidyudrathebhyaḥ
Genitivevidyudrathasya vidyudrathayoḥ vidyudrathānām
Locativevidyudrathe vidyudrathayoḥ vidyudratheṣu

Compound vidyudratha -

Adverb -vidyudratham -vidyudrathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria