Declension table of ?vidyudratha

Deva

MasculineSingularDualPlural
Nominativevidyudrathaḥ vidyudrathau vidyudrathāḥ
Vocativevidyudratha vidyudrathau vidyudrathāḥ
Accusativevidyudratham vidyudrathau vidyudrathān
Instrumentalvidyudrathena vidyudrathābhyām vidyudrathaiḥ vidyudrathebhiḥ
Dativevidyudrathāya vidyudrathābhyām vidyudrathebhyaḥ
Ablativevidyudrathāt vidyudrathābhyām vidyudrathebhyaḥ
Genitivevidyudrathasya vidyudrathayoḥ vidyudrathānām
Locativevidyudrathe vidyudrathayoḥ vidyudratheṣu

Compound vidyudratha -

Adverb -vidyudratham -vidyudrathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria