Declension table of ?vidyuddhastā

Deva

FeminineSingularDualPlural
Nominativevidyuddhastā vidyuddhaste vidyuddhastāḥ
Vocativevidyuddhaste vidyuddhaste vidyuddhastāḥ
Accusativevidyuddhastām vidyuddhaste vidyuddhastāḥ
Instrumentalvidyuddhastayā vidyuddhastābhyām vidyuddhastābhiḥ
Dativevidyuddhastāyai vidyuddhastābhyām vidyuddhastābhyaḥ
Ablativevidyuddhastāyāḥ vidyuddhastābhyām vidyuddhastābhyaḥ
Genitivevidyuddhastāyāḥ vidyuddhastayoḥ vidyuddhastānām
Locativevidyuddhastāyām vidyuddhastayoḥ vidyuddhastāsu

Adverb -vidyuddhastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria