Declension table of ?vidyuddhasta

Deva

NeuterSingularDualPlural
Nominativevidyuddhastam vidyuddhaste vidyuddhastāni
Vocativevidyuddhasta vidyuddhaste vidyuddhastāni
Accusativevidyuddhastam vidyuddhaste vidyuddhastāni
Instrumentalvidyuddhastena vidyuddhastābhyām vidyuddhastaiḥ
Dativevidyuddhastāya vidyuddhastābhyām vidyuddhastebhyaḥ
Ablativevidyuddhastāt vidyuddhastābhyām vidyuddhastebhyaḥ
Genitivevidyuddhastasya vidyuddhastayoḥ vidyuddhastānām
Locativevidyuddhaste vidyuddhastayoḥ vidyuddhasteṣu

Compound vidyuddhasta -

Adverb -vidyuddhastam -vidyuddhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria