Declension table of ?vidyuddāman

Deva

NeuterSingularDualPlural
Nominativevidyuddāma vidyuddāmnī vidyuddāmāni
Vocativevidyuddāman vidyuddāma vidyuddāmnī vidyuddāmāni
Accusativevidyuddāma vidyuddāmnī vidyuddāmāni
Instrumentalvidyuddāmnā vidyuddāmabhyām vidyuddāmabhiḥ
Dativevidyuddāmne vidyuddāmabhyām vidyuddāmabhyaḥ
Ablativevidyuddāmnaḥ vidyuddāmabhyām vidyuddāmabhyaḥ
Genitivevidyuddāmnaḥ vidyuddāmnoḥ vidyuddāmnām
Locativevidyuddāmni vidyuddāmani vidyuddāmnoḥ vidyuddāmasu

Compound vidyuddāma -

Adverb -vidyuddāma -vidyuddāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria