Declension table of ?vidyottaratāpinī

Deva

FeminineSingularDualPlural
Nominativevidyottaratāpinī vidyottaratāpinyau vidyottaratāpinyaḥ
Vocativevidyottaratāpini vidyottaratāpinyau vidyottaratāpinyaḥ
Accusativevidyottaratāpinīm vidyottaratāpinyau vidyottaratāpinīḥ
Instrumentalvidyottaratāpinyā vidyottaratāpinībhyām vidyottaratāpinībhiḥ
Dativevidyottaratāpinyai vidyottaratāpinībhyām vidyottaratāpinībhyaḥ
Ablativevidyottaratāpinyāḥ vidyottaratāpinībhyām vidyottaratāpinībhyaḥ
Genitivevidyottaratāpinyāḥ vidyottaratāpinyoḥ vidyottaratāpinīnām
Locativevidyottaratāpinyām vidyottaratāpinyoḥ vidyottaratāpinīṣu

Compound vidyottaratāpini - vidyottaratāpinī -

Adverb -vidyottaratāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria