Declension table of ?vidyotana

Deva

NeuterSingularDualPlural
Nominativevidyotanam vidyotane vidyotanāni
Vocativevidyotana vidyotane vidyotanāni
Accusativevidyotanam vidyotane vidyotanāni
Instrumentalvidyotanena vidyotanābhyām vidyotanaiḥ
Dativevidyotanāya vidyotanābhyām vidyotanebhyaḥ
Ablativevidyotanāt vidyotanābhyām vidyotanebhyaḥ
Genitivevidyotanasya vidyotanayoḥ vidyotanānām
Locativevidyotane vidyotanayoḥ vidyotaneṣu

Compound vidyotana -

Adverb -vidyotanam -vidyotanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria