Declension table of ?vidyotana

Deva

MasculineSingularDualPlural
Nominativevidyotanaḥ vidyotanau vidyotanāḥ
Vocativevidyotana vidyotanau vidyotanāḥ
Accusativevidyotanam vidyotanau vidyotanān
Instrumentalvidyotanena vidyotanābhyām vidyotanaiḥ vidyotanebhiḥ
Dativevidyotanāya vidyotanābhyām vidyotanebhyaḥ
Ablativevidyotanāt vidyotanābhyām vidyotanebhyaḥ
Genitivevidyotanasya vidyotanayoḥ vidyotanānām
Locativevidyotane vidyotanayoḥ vidyotaneṣu

Compound vidyotana -

Adverb -vidyotanam -vidyotanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria