Declension table of ?vidyotakā

Deva

FeminineSingularDualPlural
Nominativevidyotakā vidyotake vidyotakāḥ
Vocativevidyotake vidyotake vidyotakāḥ
Accusativevidyotakām vidyotake vidyotakāḥ
Instrumentalvidyotakayā vidyotakābhyām vidyotakābhiḥ
Dativevidyotakāyai vidyotakābhyām vidyotakābhyaḥ
Ablativevidyotakāyāḥ vidyotakābhyām vidyotakābhyaḥ
Genitivevidyotakāyāḥ vidyotakayoḥ vidyotakānām
Locativevidyotakāyām vidyotakayoḥ vidyotakāsu

Adverb -vidyotakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria