Declension table of ?vidyotaka

Deva

NeuterSingularDualPlural
Nominativevidyotakam vidyotake vidyotakāni
Vocativevidyotaka vidyotake vidyotakāni
Accusativevidyotakam vidyotake vidyotakāni
Instrumentalvidyotakena vidyotakābhyām vidyotakaiḥ
Dativevidyotakāya vidyotakābhyām vidyotakebhyaḥ
Ablativevidyotakāt vidyotakābhyām vidyotakebhyaḥ
Genitivevidyotakasya vidyotakayoḥ vidyotakānām
Locativevidyotake vidyotakayoḥ vidyotakeṣu

Compound vidyotaka -

Adverb -vidyotakam -vidyotakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria