Declension table of ?vidyotaka

Deva

MasculineSingularDualPlural
Nominativevidyotakaḥ vidyotakau vidyotakāḥ
Vocativevidyotaka vidyotakau vidyotakāḥ
Accusativevidyotakam vidyotakau vidyotakān
Instrumentalvidyotakena vidyotakābhyām vidyotakaiḥ vidyotakebhiḥ
Dativevidyotakāya vidyotakābhyām vidyotakebhyaḥ
Ablativevidyotakāt vidyotakābhyām vidyotakebhyaḥ
Genitivevidyotakasya vidyotakayoḥ vidyotakānām
Locativevidyotake vidyotakayoḥ vidyotakeṣu

Compound vidyotaka -

Adverb -vidyotakam -vidyotakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria