Declension table of ?vidyopayoga

Deva

MasculineSingularDualPlural
Nominativevidyopayogaḥ vidyopayogau vidyopayogāḥ
Vocativevidyopayoga vidyopayogau vidyopayogāḥ
Accusativevidyopayogam vidyopayogau vidyopayogān
Instrumentalvidyopayogena vidyopayogābhyām vidyopayogaiḥ vidyopayogebhiḥ
Dativevidyopayogāya vidyopayogābhyām vidyopayogebhyaḥ
Ablativevidyopayogāt vidyopayogābhyām vidyopayogebhyaḥ
Genitivevidyopayogasya vidyopayogayoḥ vidyopayogānām
Locativevidyopayoge vidyopayogayoḥ vidyopayogeṣu

Compound vidyopayoga -

Adverb -vidyopayogam -vidyopayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria