Declension table of ?vidyopārjana

Deva

NeuterSingularDualPlural
Nominativevidyopārjanam vidyopārjane vidyopārjanāni
Vocativevidyopārjana vidyopārjane vidyopārjanāni
Accusativevidyopārjanam vidyopārjane vidyopārjanāni
Instrumentalvidyopārjanena vidyopārjanābhyām vidyopārjanaiḥ
Dativevidyopārjanāya vidyopārjanābhyām vidyopārjanebhyaḥ
Ablativevidyopārjanāt vidyopārjanābhyām vidyopārjanebhyaḥ
Genitivevidyopārjanasya vidyopārjanayoḥ vidyopārjanānām
Locativevidyopārjane vidyopārjanayoḥ vidyopārjaneṣu

Compound vidyopārjana -

Adverb -vidyopārjanam -vidyopārjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria