Declension table of vidyeśvara

Deva

MasculineSingularDualPlural
Nominativevidyeśvaraḥ vidyeśvarau vidyeśvarāḥ
Vocativevidyeśvara vidyeśvarau vidyeśvarāḥ
Accusativevidyeśvaram vidyeśvarau vidyeśvarān
Instrumentalvidyeśvareṇa vidyeśvarābhyām vidyeśvaraiḥ vidyeśvarebhiḥ
Dativevidyeśvarāya vidyeśvarābhyām vidyeśvarebhyaḥ
Ablativevidyeśvarāt vidyeśvarābhyām vidyeśvarebhyaḥ
Genitivevidyeśvarasya vidyeśvarayoḥ vidyeśvarāṇām
Locativevidyeśvare vidyeśvarayoḥ vidyeśvareṣu

Compound vidyeśvara -

Adverb -vidyeśvaram -vidyeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria