Declension table of ?vidyeśa

Deva

MasculineSingularDualPlural
Nominativevidyeśaḥ vidyeśau vidyeśāḥ
Vocativevidyeśa vidyeśau vidyeśāḥ
Accusativevidyeśam vidyeśau vidyeśān
Instrumentalvidyeśena vidyeśābhyām vidyeśaiḥ vidyeśebhiḥ
Dativevidyeśāya vidyeśābhyām vidyeśebhyaḥ
Ablativevidyeśāt vidyeśābhyām vidyeśebhyaḥ
Genitivevidyeśasya vidyeśayoḥ vidyeśānām
Locativevidyeśe vidyeśayoḥ vidyeśeṣu

Compound vidyeśa -

Adverb -vidyeśam -vidyeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria