Declension table of ?vidyendrasarasvatī

Deva

MasculineSingularDualPlural
Nominativevidyendrasarasvatīḥ vidyendrasarasvatyā vidyendrasarasvatyaḥ
Vocativevidyendrasarasvatīḥ vidyendrasarasvati vidyendrasarasvatyā vidyendrasarasvatyaḥ
Accusativevidyendrasarasvatyam vidyendrasarasvatyā vidyendrasarasvatyaḥ
Instrumentalvidyendrasarasvatyā vidyendrasarasvatībhyām vidyendrasarasvatībhiḥ
Dativevidyendrasarasvatye vidyendrasarasvatībhyām vidyendrasarasvatībhyaḥ
Ablativevidyendrasarasvatyaḥ vidyendrasarasvatībhyām vidyendrasarasvatībhyaḥ
Genitivevidyendrasarasvatyaḥ vidyendrasarasvatyoḥ vidyendrasarasvatīnām
Locativevidyendrasarasvatyi vidyendrasarasvatyām vidyendrasarasvatyoḥ vidyendrasarasvatīṣu

Compound vidyendrasarasvati - vidyendrasarasvatī -

Adverb -vidyendrasarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria