Declension table of ?vidyamānatā

Deva

FeminineSingularDualPlural
Nominativevidyamānatā vidyamānate vidyamānatāḥ
Vocativevidyamānate vidyamānate vidyamānatāḥ
Accusativevidyamānatām vidyamānate vidyamānatāḥ
Instrumentalvidyamānatayā vidyamānatābhyām vidyamānatābhiḥ
Dativevidyamānatāyai vidyamānatābhyām vidyamānatābhyaḥ
Ablativevidyamānatāyāḥ vidyamānatābhyām vidyamānatābhyaḥ
Genitivevidyamānatāyāḥ vidyamānatayoḥ vidyamānatānām
Locativevidyamānatāyām vidyamānatayoḥ vidyamānatāsu

Adverb -vidyamānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria