Declension table of ?vidyamānamati

Deva

MasculineSingularDualPlural
Nominativevidyamānamatiḥ vidyamānamatī vidyamānamatayaḥ
Vocativevidyamānamate vidyamānamatī vidyamānamatayaḥ
Accusativevidyamānamatim vidyamānamatī vidyamānamatīn
Instrumentalvidyamānamatinā vidyamānamatibhyām vidyamānamatibhiḥ
Dativevidyamānamataye vidyamānamatibhyām vidyamānamatibhyaḥ
Ablativevidyamānamateḥ vidyamānamatibhyām vidyamānamatibhyaḥ
Genitivevidyamānamateḥ vidyamānamatyoḥ vidyamānamatīnām
Locativevidyamānamatau vidyamānamatyoḥ vidyamānamatiṣu

Compound vidyamānamati -

Adverb -vidyamānamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria