Declension table of ?vidyamānakeśa

Deva

NeuterSingularDualPlural
Nominativevidyamānakeśam vidyamānakeśe vidyamānakeśāni
Vocativevidyamānakeśa vidyamānakeśe vidyamānakeśāni
Accusativevidyamānakeśam vidyamānakeśe vidyamānakeśāni
Instrumentalvidyamānakeśena vidyamānakeśābhyām vidyamānakeśaiḥ
Dativevidyamānakeśāya vidyamānakeśābhyām vidyamānakeśebhyaḥ
Ablativevidyamānakeśāt vidyamānakeśābhyām vidyamānakeśebhyaḥ
Genitivevidyamānakeśasya vidyamānakeśayoḥ vidyamānakeśānām
Locativevidyamānakeśe vidyamānakeśayoḥ vidyamānakeśeṣu

Compound vidyamānakeśa -

Adverb -vidyamānakeśam -vidyamānakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria