Declension table of vidyamāna

Deva

NeuterSingularDualPlural
Nominativevidyamānam vidyamāne vidyamānāni
Vocativevidyamāna vidyamāne vidyamānāni
Accusativevidyamānam vidyamāne vidyamānāni
Instrumentalvidyamānena vidyamānābhyām vidyamānaiḥ
Dativevidyamānāya vidyamānābhyām vidyamānebhyaḥ
Ablativevidyamānāt vidyamānābhyām vidyamānebhyaḥ
Genitivevidyamānasya vidyamānayoḥ vidyamānānām
Locativevidyamāne vidyamānayoḥ vidyamāneṣu

Compound vidyamāna -

Adverb -vidyamānam -vidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria