Declension table of ?vidyāśrutasampannā

Deva

FeminineSingularDualPlural
Nominativevidyāśrutasampannā vidyāśrutasampanne vidyāśrutasampannāḥ
Vocativevidyāśrutasampanne vidyāśrutasampanne vidyāśrutasampannāḥ
Accusativevidyāśrutasampannām vidyāśrutasampanne vidyāśrutasampannāḥ
Instrumentalvidyāśrutasampannayā vidyāśrutasampannābhyām vidyāśrutasampannābhiḥ
Dativevidyāśrutasampannāyai vidyāśrutasampannābhyām vidyāśrutasampannābhyaḥ
Ablativevidyāśrutasampannāyāḥ vidyāśrutasampannābhyām vidyāśrutasampannābhyaḥ
Genitivevidyāśrutasampannāyāḥ vidyāśrutasampannayoḥ vidyāśrutasampannānām
Locativevidyāśrutasampannāyām vidyāśrutasampannayoḥ vidyāśrutasampannāsu

Adverb -vidyāśrutasampannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria