Declension table of ?vidyāśrutasampanna

Deva

NeuterSingularDualPlural
Nominativevidyāśrutasampannam vidyāśrutasampanne vidyāśrutasampannāni
Vocativevidyāśrutasampanna vidyāśrutasampanne vidyāśrutasampannāni
Accusativevidyāśrutasampannam vidyāśrutasampanne vidyāśrutasampannāni
Instrumentalvidyāśrutasampannena vidyāśrutasampannābhyām vidyāśrutasampannaiḥ
Dativevidyāśrutasampannāya vidyāśrutasampannābhyām vidyāśrutasampannebhyaḥ
Ablativevidyāśrutasampannāt vidyāśrutasampannābhyām vidyāśrutasampannebhyaḥ
Genitivevidyāśrutasampannasya vidyāśrutasampannayoḥ vidyāśrutasampannānām
Locativevidyāśrutasampanne vidyāśrutasampannayoḥ vidyāśrutasampanneṣu

Compound vidyāśrutasampanna -

Adverb -vidyāśrutasampannam -vidyāśrutasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria