Declension table of ?vidyāvyavasāya

Deva

MasculineSingularDualPlural
Nominativevidyāvyavasāyaḥ vidyāvyavasāyau vidyāvyavasāyāḥ
Vocativevidyāvyavasāya vidyāvyavasāyau vidyāvyavasāyāḥ
Accusativevidyāvyavasāyam vidyāvyavasāyau vidyāvyavasāyān
Instrumentalvidyāvyavasāyena vidyāvyavasāyābhyām vidyāvyavasāyaiḥ vidyāvyavasāyebhiḥ
Dativevidyāvyavasāyāya vidyāvyavasāyābhyām vidyāvyavasāyebhyaḥ
Ablativevidyāvyavasāyāt vidyāvyavasāyābhyām vidyāvyavasāyebhyaḥ
Genitivevidyāvyavasāyasya vidyāvyavasāyayoḥ vidyāvyavasāyānām
Locativevidyāvyavasāye vidyāvyavasāyayoḥ vidyāvyavasāyeṣu

Compound vidyāvyavasāya -

Adverb -vidyāvyavasāyam -vidyāvyavasāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria