Declension table of ?vidyāvyasana

Deva

NeuterSingularDualPlural
Nominativevidyāvyasanam vidyāvyasane vidyāvyasanāni
Vocativevidyāvyasana vidyāvyasane vidyāvyasanāni
Accusativevidyāvyasanam vidyāvyasane vidyāvyasanāni
Instrumentalvidyāvyasanena vidyāvyasanābhyām vidyāvyasanaiḥ
Dativevidyāvyasanāya vidyāvyasanābhyām vidyāvyasanebhyaḥ
Ablativevidyāvyasanāt vidyāvyasanābhyām vidyāvyasanebhyaḥ
Genitivevidyāvyasanasya vidyāvyasanayoḥ vidyāvyasanānām
Locativevidyāvyasane vidyāvyasanayoḥ vidyāvyasaneṣu

Compound vidyāvyasana -

Adverb -vidyāvyasanam -vidyāvyasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria