Declension table of ?vidyāvyākhyānamaṇḍapa

Deva

MasculineSingularDualPlural
Nominativevidyāvyākhyānamaṇḍapaḥ vidyāvyākhyānamaṇḍapau vidyāvyākhyānamaṇḍapāḥ
Vocativevidyāvyākhyānamaṇḍapa vidyāvyākhyānamaṇḍapau vidyāvyākhyānamaṇḍapāḥ
Accusativevidyāvyākhyānamaṇḍapam vidyāvyākhyānamaṇḍapau vidyāvyākhyānamaṇḍapān
Instrumentalvidyāvyākhyānamaṇḍapena vidyāvyākhyānamaṇḍapābhyām vidyāvyākhyānamaṇḍapaiḥ vidyāvyākhyānamaṇḍapebhiḥ
Dativevidyāvyākhyānamaṇḍapāya vidyāvyākhyānamaṇḍapābhyām vidyāvyākhyānamaṇḍapebhyaḥ
Ablativevidyāvyākhyānamaṇḍapāt vidyāvyākhyānamaṇḍapābhyām vidyāvyākhyānamaṇḍapebhyaḥ
Genitivevidyāvyākhyānamaṇḍapasya vidyāvyākhyānamaṇḍapayoḥ vidyāvyākhyānamaṇḍapānām
Locativevidyāvyākhyānamaṇḍape vidyāvyākhyānamaṇḍapayoḥ vidyāvyākhyānamaṇḍapeṣu

Compound vidyāvyākhyānamaṇḍapa -

Adverb -vidyāvyākhyānamaṇḍapam -vidyāvyākhyānamaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria