Declension table of ?vidyāvratasnāta

Deva

NeuterSingularDualPlural
Nominativevidyāvratasnātam vidyāvratasnāte vidyāvratasnātāni
Vocativevidyāvratasnāta vidyāvratasnāte vidyāvratasnātāni
Accusativevidyāvratasnātam vidyāvratasnāte vidyāvratasnātāni
Instrumentalvidyāvratasnātena vidyāvratasnātābhyām vidyāvratasnātaiḥ
Dativevidyāvratasnātāya vidyāvratasnātābhyām vidyāvratasnātebhyaḥ
Ablativevidyāvratasnātāt vidyāvratasnātābhyām vidyāvratasnātebhyaḥ
Genitivevidyāvratasnātasya vidyāvratasnātayoḥ vidyāvratasnātānām
Locativevidyāvratasnāte vidyāvratasnātayoḥ vidyāvratasnāteṣu

Compound vidyāvratasnāta -

Adverb -vidyāvratasnātam -vidyāvratasnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria