Declension table of ?vidyāvratasnāta

Deva

MasculineSingularDualPlural
Nominativevidyāvratasnātaḥ vidyāvratasnātau vidyāvratasnātāḥ
Vocativevidyāvratasnāta vidyāvratasnātau vidyāvratasnātāḥ
Accusativevidyāvratasnātam vidyāvratasnātau vidyāvratasnātān
Instrumentalvidyāvratasnātena vidyāvratasnātābhyām vidyāvratasnātaiḥ vidyāvratasnātebhiḥ
Dativevidyāvratasnātāya vidyāvratasnātābhyām vidyāvratasnātebhyaḥ
Ablativevidyāvratasnātāt vidyāvratasnātābhyām vidyāvratasnātebhyaḥ
Genitivevidyāvratasnātasya vidyāvratasnātayoḥ vidyāvratasnātānām
Locativevidyāvratasnāte vidyāvratasnātayoḥ vidyāvratasnāteṣu

Compound vidyāvratasnāta -

Adverb -vidyāvratasnātam -vidyāvratasnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria