Declension table of ?vidyāvrataka

Deva

MasculineSingularDualPlural
Nominativevidyāvratakaḥ vidyāvratakau vidyāvratakāḥ
Vocativevidyāvrataka vidyāvratakau vidyāvratakāḥ
Accusativevidyāvratakam vidyāvratakau vidyāvratakān
Instrumentalvidyāvratakena vidyāvratakābhyām vidyāvratakaiḥ vidyāvratakebhiḥ
Dativevidyāvratakāya vidyāvratakābhyām vidyāvratakebhyaḥ
Ablativevidyāvratakāt vidyāvratakābhyām vidyāvratakebhyaḥ
Genitivevidyāvratakasya vidyāvratakayoḥ vidyāvratakānām
Locativevidyāvratake vidyāvratakayoḥ vidyāvratakeṣu

Compound vidyāvrataka -

Adverb -vidyāvratakam -vidyāvratakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria