Declension table of ?vidyāvrata

Deva

NeuterSingularDualPlural
Nominativevidyāvratam vidyāvrate vidyāvratāni
Vocativevidyāvrata vidyāvrate vidyāvratāni
Accusativevidyāvratam vidyāvrate vidyāvratāni
Instrumentalvidyāvratena vidyāvratābhyām vidyāvrataiḥ
Dativevidyāvratāya vidyāvratābhyām vidyāvratebhyaḥ
Ablativevidyāvratāt vidyāvratābhyām vidyāvratebhyaḥ
Genitivevidyāvratasya vidyāvratayoḥ vidyāvratānām
Locativevidyāvrate vidyāvratayoḥ vidyāvrateṣu

Compound vidyāvrata -

Adverb -vidyāvratam -vidyāvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria