Declension table of ?vidyāvrata

Deva

MasculineSingularDualPlural
Nominativevidyāvrataḥ vidyāvratau vidyāvratāḥ
Vocativevidyāvrata vidyāvratau vidyāvratāḥ
Accusativevidyāvratam vidyāvratau vidyāvratān
Instrumentalvidyāvratena vidyāvratābhyām vidyāvrataiḥ vidyāvratebhiḥ
Dativevidyāvratāya vidyāvratābhyām vidyāvratebhyaḥ
Ablativevidyāvratāt vidyāvratābhyām vidyāvratebhyaḥ
Genitivevidyāvratasya vidyāvratayoḥ vidyāvratānām
Locativevidyāvrate vidyāvratayoḥ vidyāvrateṣu

Compound vidyāvrata -

Adverb -vidyāvratam -vidyāvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria