Declension table of ?vidyāviśiṣṭa

Deva

NeuterSingularDualPlural
Nominativevidyāviśiṣṭam vidyāviśiṣṭe vidyāviśiṣṭāni
Vocativevidyāviśiṣṭa vidyāviśiṣṭe vidyāviśiṣṭāni
Accusativevidyāviśiṣṭam vidyāviśiṣṭe vidyāviśiṣṭāni
Instrumentalvidyāviśiṣṭena vidyāviśiṣṭābhyām vidyāviśiṣṭaiḥ
Dativevidyāviśiṣṭāya vidyāviśiṣṭābhyām vidyāviśiṣṭebhyaḥ
Ablativevidyāviśiṣṭāt vidyāviśiṣṭābhyām vidyāviśiṣṭebhyaḥ
Genitivevidyāviśiṣṭasya vidyāviśiṣṭayoḥ vidyāviśiṣṭānām
Locativevidyāviśiṣṭe vidyāviśiṣṭayoḥ vidyāviśiṣṭeṣu

Compound vidyāviśiṣṭa -

Adverb -vidyāviśiṣṭam -vidyāviśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria