Declension table of ?vidyāviśiṣṭa

Deva

MasculineSingularDualPlural
Nominativevidyāviśiṣṭaḥ vidyāviśiṣṭau vidyāviśiṣṭāḥ
Vocativevidyāviśiṣṭa vidyāviśiṣṭau vidyāviśiṣṭāḥ
Accusativevidyāviśiṣṭam vidyāviśiṣṭau vidyāviśiṣṭān
Instrumentalvidyāviśiṣṭena vidyāviśiṣṭābhyām vidyāviśiṣṭaiḥ vidyāviśiṣṭebhiḥ
Dativevidyāviśiṣṭāya vidyāviśiṣṭābhyām vidyāviśiṣṭebhyaḥ
Ablativevidyāviśiṣṭāt vidyāviśiṣṭābhyām vidyāviśiṣṭebhyaḥ
Genitivevidyāviśiṣṭasya vidyāviśiṣṭayoḥ vidyāviśiṣṭānām
Locativevidyāviśiṣṭe vidyāviśiṣṭayoḥ vidyāviśiṣṭeṣu

Compound vidyāviśiṣṭa -

Adverb -vidyāviśiṣṭam -vidyāviśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria