Declension table of ?vidyāviruddhatā

Deva

FeminineSingularDualPlural
Nominativevidyāviruddhatā vidyāviruddhate vidyāviruddhatāḥ
Vocativevidyāviruddhate vidyāviruddhate vidyāviruddhatāḥ
Accusativevidyāviruddhatām vidyāviruddhate vidyāviruddhatāḥ
Instrumentalvidyāviruddhatayā vidyāviruddhatābhyām vidyāviruddhatābhiḥ
Dativevidyāviruddhatāyai vidyāviruddhatābhyām vidyāviruddhatābhyaḥ
Ablativevidyāviruddhatāyāḥ vidyāviruddhatābhyām vidyāviruddhatābhyaḥ
Genitivevidyāviruddhatāyāḥ vidyāviruddhatayoḥ vidyāviruddhatānām
Locativevidyāviruddhatāyām vidyāviruddhatayoḥ vidyāviruddhatāsu

Adverb -vidyāviruddhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria