Declension table of ?vidyāviruddhā

Deva

FeminineSingularDualPlural
Nominativevidyāviruddhā vidyāviruddhe vidyāviruddhāḥ
Vocativevidyāviruddhe vidyāviruddhe vidyāviruddhāḥ
Accusativevidyāviruddhām vidyāviruddhe vidyāviruddhāḥ
Instrumentalvidyāviruddhayā vidyāviruddhābhyām vidyāviruddhābhiḥ
Dativevidyāviruddhāyai vidyāviruddhābhyām vidyāviruddhābhyaḥ
Ablativevidyāviruddhāyāḥ vidyāviruddhābhyām vidyāviruddhābhyaḥ
Genitivevidyāviruddhāyāḥ vidyāviruddhayoḥ vidyāviruddhānām
Locativevidyāviruddhāyām vidyāviruddhayoḥ vidyāviruddhāsu

Adverb -vidyāviruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria