Declension table of ?vidyāviruddha

Deva

NeuterSingularDualPlural
Nominativevidyāviruddham vidyāviruddhe vidyāviruddhāni
Vocativevidyāviruddha vidyāviruddhe vidyāviruddhāni
Accusativevidyāviruddham vidyāviruddhe vidyāviruddhāni
Instrumentalvidyāviruddhena vidyāviruddhābhyām vidyāviruddhaiḥ
Dativevidyāviruddhāya vidyāviruddhābhyām vidyāviruddhebhyaḥ
Ablativevidyāviruddhāt vidyāviruddhābhyām vidyāviruddhebhyaḥ
Genitivevidyāviruddhasya vidyāviruddhayoḥ vidyāviruddhānām
Locativevidyāviruddhe vidyāviruddhayoḥ vidyāviruddheṣu

Compound vidyāviruddha -

Adverb -vidyāviruddham -vidyāviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria