Declension table of ?vidyāvinoda

Deva

MasculineSingularDualPlural
Nominativevidyāvinodaḥ vidyāvinodau vidyāvinodāḥ
Vocativevidyāvinoda vidyāvinodau vidyāvinodāḥ
Accusativevidyāvinodam vidyāvinodau vidyāvinodān
Instrumentalvidyāvinodena vidyāvinodābhyām vidyāvinodaiḥ vidyāvinodebhiḥ
Dativevidyāvinodāya vidyāvinodābhyām vidyāvinodebhyaḥ
Ablativevidyāvinodāt vidyāvinodābhyām vidyāvinodebhyaḥ
Genitivevidyāvinodasya vidyāvinodayoḥ vidyāvinodānām
Locativevidyāvinode vidyāvinodayoḥ vidyāvinodeṣu

Compound vidyāvinoda -

Adverb -vidyāvinodam -vidyāvinodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria