Declension table of ?vidyāvikraya

Deva

MasculineSingularDualPlural
Nominativevidyāvikrayaḥ vidyāvikrayau vidyāvikrayāḥ
Vocativevidyāvikraya vidyāvikrayau vidyāvikrayāḥ
Accusativevidyāvikrayam vidyāvikrayau vidyāvikrayān
Instrumentalvidyāvikrayeṇa vidyāvikrayābhyām vidyāvikrayaiḥ vidyāvikrayebhiḥ
Dativevidyāvikrayāya vidyāvikrayābhyām vidyāvikrayebhyaḥ
Ablativevidyāvikrayāt vidyāvikrayābhyām vidyāvikrayebhyaḥ
Genitivevidyāvikrayasya vidyāvikrayayoḥ vidyāvikrayāṇām
Locativevidyāvikraye vidyāvikrayayoḥ vidyāvikrayeṣu

Compound vidyāvikraya -

Adverb -vidyāvikrayam -vidyāvikrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria