Declension table of ?vidyāvidā

Deva

FeminineSingularDualPlural
Nominativevidyāvidā vidyāvide vidyāvidāḥ
Vocativevidyāvide vidyāvide vidyāvidāḥ
Accusativevidyāvidām vidyāvide vidyāvidāḥ
Instrumentalvidyāvidayā vidyāvidābhyām vidyāvidābhiḥ
Dativevidyāvidāyai vidyāvidābhyām vidyāvidābhyaḥ
Ablativevidyāvidāyāḥ vidyāvidābhyām vidyāvidābhyaḥ
Genitivevidyāvidāyāḥ vidyāvidayoḥ vidyāvidānām
Locativevidyāvidāyām vidyāvidayoḥ vidyāvidāsu

Adverb -vidyāvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria