Declension table of ?vidyāvedavratasnātā

Deva

FeminineSingularDualPlural
Nominativevidyāvedavratasnātā vidyāvedavratasnāte vidyāvedavratasnātāḥ
Vocativevidyāvedavratasnāte vidyāvedavratasnāte vidyāvedavratasnātāḥ
Accusativevidyāvedavratasnātām vidyāvedavratasnāte vidyāvedavratasnātāḥ
Instrumentalvidyāvedavratasnātayā vidyāvedavratasnātābhyām vidyāvedavratasnātābhiḥ
Dativevidyāvedavratasnātāyai vidyāvedavratasnātābhyām vidyāvedavratasnātābhyaḥ
Ablativevidyāvedavratasnātāyāḥ vidyāvedavratasnātābhyām vidyāvedavratasnātābhyaḥ
Genitivevidyāvedavratasnātāyāḥ vidyāvedavratasnātayoḥ vidyāvedavratasnātānām
Locativevidyāvedavratasnātāyām vidyāvedavratasnātayoḥ vidyāvedavratasnātāsu

Adverb -vidyāvedavratasnātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria