Declension table of ?vidyāvedavratasnāta

Deva

NeuterSingularDualPlural
Nominativevidyāvedavratasnātam vidyāvedavratasnāte vidyāvedavratasnātāni
Vocativevidyāvedavratasnāta vidyāvedavratasnāte vidyāvedavratasnātāni
Accusativevidyāvedavratasnātam vidyāvedavratasnāte vidyāvedavratasnātāni
Instrumentalvidyāvedavratasnātena vidyāvedavratasnātābhyām vidyāvedavratasnātaiḥ
Dativevidyāvedavratasnātāya vidyāvedavratasnātābhyām vidyāvedavratasnātebhyaḥ
Ablativevidyāvedavratasnātāt vidyāvedavratasnātābhyām vidyāvedavratasnātebhyaḥ
Genitivevidyāvedavratasnātasya vidyāvedavratasnātayoḥ vidyāvedavratasnātānām
Locativevidyāvedavratasnāte vidyāvedavratasnātayoḥ vidyāvedavratasnāteṣu

Compound vidyāvedavratasnāta -

Adverb -vidyāvedavratasnātam -vidyāvedavratasnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria