Declension table of ?vidyāvayovṛddhā

Deva

FeminineSingularDualPlural
Nominativevidyāvayovṛddhā vidyāvayovṛddhe vidyāvayovṛddhāḥ
Vocativevidyāvayovṛddhe vidyāvayovṛddhe vidyāvayovṛddhāḥ
Accusativevidyāvayovṛddhām vidyāvayovṛddhe vidyāvayovṛddhāḥ
Instrumentalvidyāvayovṛddhayā vidyāvayovṛddhābhyām vidyāvayovṛddhābhiḥ
Dativevidyāvayovṛddhāyai vidyāvayovṛddhābhyām vidyāvayovṛddhābhyaḥ
Ablativevidyāvayovṛddhāyāḥ vidyāvayovṛddhābhyām vidyāvayovṛddhābhyaḥ
Genitivevidyāvayovṛddhāyāḥ vidyāvayovṛddhayoḥ vidyāvayovṛddhānām
Locativevidyāvayovṛddhāyām vidyāvayovṛddhayoḥ vidyāvayovṛddhāsu

Adverb -vidyāvayovṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria