Declension table of ?vidyāvayovṛddha

Deva

NeuterSingularDualPlural
Nominativevidyāvayovṛddham vidyāvayovṛddhe vidyāvayovṛddhāni
Vocativevidyāvayovṛddha vidyāvayovṛddhe vidyāvayovṛddhāni
Accusativevidyāvayovṛddham vidyāvayovṛddhe vidyāvayovṛddhāni
Instrumentalvidyāvayovṛddhena vidyāvayovṛddhābhyām vidyāvayovṛddhaiḥ
Dativevidyāvayovṛddhāya vidyāvayovṛddhābhyām vidyāvayovṛddhebhyaḥ
Ablativevidyāvayovṛddhāt vidyāvayovṛddhābhyām vidyāvayovṛddhebhyaḥ
Genitivevidyāvayovṛddhasya vidyāvayovṛddhayoḥ vidyāvayovṛddhānām
Locativevidyāvayovṛddhe vidyāvayovṛddhayoḥ vidyāvayovṛddheṣu

Compound vidyāvayovṛddha -

Adverb -vidyāvayovṛddham -vidyāvayovṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria