Declension table of ?vidyāvatā

Deva

FeminineSingularDualPlural
Nominativevidyāvatā vidyāvate vidyāvatāḥ
Vocativevidyāvate vidyāvate vidyāvatāḥ
Accusativevidyāvatām vidyāvate vidyāvatāḥ
Instrumentalvidyāvatayā vidyāvatābhyām vidyāvatābhiḥ
Dativevidyāvatāyai vidyāvatābhyām vidyāvatābhyaḥ
Ablativevidyāvatāyāḥ vidyāvatābhyām vidyāvatābhyaḥ
Genitivevidyāvatāyāḥ vidyāvatayoḥ vidyāvatānām
Locativevidyāvatāyām vidyāvatayoḥ vidyāvatāsu

Adverb -vidyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria