Declension table of vidyāvat

Deva

MasculineSingularDualPlural
Nominativevidyāvān vidyāvantau vidyāvantaḥ
Vocativevidyāvan vidyāvantau vidyāvantaḥ
Accusativevidyāvantam vidyāvantau vidyāvataḥ
Instrumentalvidyāvatā vidyāvadbhyām vidyāvadbhiḥ
Dativevidyāvate vidyāvadbhyām vidyāvadbhyaḥ
Ablativevidyāvataḥ vidyāvadbhyām vidyāvadbhyaḥ
Genitivevidyāvataḥ vidyāvatoḥ vidyāvatām
Locativevidyāvati vidyāvatoḥ vidyāvatsu

Compound vidyāvat -

Adverb -vidyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria