Declension table of ?vidyāvallabha

Deva

MasculineSingularDualPlural
Nominativevidyāvallabhaḥ vidyāvallabhau vidyāvallabhāḥ
Vocativevidyāvallabha vidyāvallabhau vidyāvallabhāḥ
Accusativevidyāvallabham vidyāvallabhau vidyāvallabhān
Instrumentalvidyāvallabhena vidyāvallabhābhyām vidyāvallabhaiḥ vidyāvallabhebhiḥ
Dativevidyāvallabhāya vidyāvallabhābhyām vidyāvallabhebhyaḥ
Ablativevidyāvallabhāt vidyāvallabhābhyām vidyāvallabhebhyaḥ
Genitivevidyāvallabhasya vidyāvallabhayoḥ vidyāvallabhānām
Locativevidyāvallabhe vidyāvallabhayoḥ vidyāvallabheṣu

Compound vidyāvallabha -

Adverb -vidyāvallabham -vidyāvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria