Declension table of ?vidyāvāgīśabhaṭṭācārya

Deva

MasculineSingularDualPlural
Nominativevidyāvāgīśabhaṭṭācāryaḥ vidyāvāgīśabhaṭṭācāryau vidyāvāgīśabhaṭṭācāryāḥ
Vocativevidyāvāgīśabhaṭṭācārya vidyāvāgīśabhaṭṭācāryau vidyāvāgīśabhaṭṭācāryāḥ
Accusativevidyāvāgīśabhaṭṭācāryam vidyāvāgīśabhaṭṭācāryau vidyāvāgīśabhaṭṭācāryān
Instrumentalvidyāvāgīśabhaṭṭācāryeṇa vidyāvāgīśabhaṭṭācāryābhyām vidyāvāgīśabhaṭṭācāryaiḥ vidyāvāgīśabhaṭṭācāryebhiḥ
Dativevidyāvāgīśabhaṭṭācāryāya vidyāvāgīśabhaṭṭācāryābhyām vidyāvāgīśabhaṭṭācāryebhyaḥ
Ablativevidyāvāgīśabhaṭṭācāryāt vidyāvāgīśabhaṭṭācāryābhyām vidyāvāgīśabhaṭṭācāryebhyaḥ
Genitivevidyāvāgīśabhaṭṭācāryasya vidyāvāgīśabhaṭṭācāryayoḥ vidyāvāgīśabhaṭṭācāryāṇām
Locativevidyāvāgīśabhaṭṭācārye vidyāvāgīśabhaṭṭācāryayoḥ vidyāvāgīśabhaṭṭācāryeṣu

Compound vidyāvāgīśabhaṭṭācārya -

Adverb -vidyāvāgīśabhaṭṭācāryam -vidyāvāgīśabhaṭṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria