Declension table of ?vidyāvṛddhā

Deva

FeminineSingularDualPlural
Nominativevidyāvṛddhā vidyāvṛddhe vidyāvṛddhāḥ
Vocativevidyāvṛddhe vidyāvṛddhe vidyāvṛddhāḥ
Accusativevidyāvṛddhām vidyāvṛddhe vidyāvṛddhāḥ
Instrumentalvidyāvṛddhayā vidyāvṛddhābhyām vidyāvṛddhābhiḥ
Dativevidyāvṛddhāyai vidyāvṛddhābhyām vidyāvṛddhābhyaḥ
Ablativevidyāvṛddhāyāḥ vidyāvṛddhābhyām vidyāvṛddhābhyaḥ
Genitivevidyāvṛddhāyāḥ vidyāvṛddhayoḥ vidyāvṛddhānām
Locativevidyāvṛddhāyām vidyāvṛddhayoḥ vidyāvṛddhāsu

Adverb -vidyāvṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria