Declension table of vidyāvṛddha

Deva

MasculineSingularDualPlural
Nominativevidyāvṛddhaḥ vidyāvṛddhau vidyāvṛddhāḥ
Vocativevidyāvṛddha vidyāvṛddhau vidyāvṛddhāḥ
Accusativevidyāvṛddham vidyāvṛddhau vidyāvṛddhān
Instrumentalvidyāvṛddhena vidyāvṛddhābhyām vidyāvṛddhaiḥ
Dativevidyāvṛddhāya vidyāvṛddhābhyām vidyāvṛddhebhyaḥ
Ablativevidyāvṛddhāt vidyāvṛddhābhyām vidyāvṛddhebhyaḥ
Genitivevidyāvṛddhasya vidyāvṛddhayoḥ vidyāvṛddhānām
Locativevidyāvṛddhe vidyāvṛddhayoḥ vidyāvṛddheṣu

Compound vidyāvṛddha -

Adverb -vidyāvṛddham -vidyāvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria