Declension table of ?vidyātva

Deva

NeuterSingularDualPlural
Nominativevidyātvam vidyātve vidyātvāni
Vocativevidyātva vidyātve vidyātvāni
Accusativevidyātvam vidyātve vidyātvāni
Instrumentalvidyātvena vidyātvābhyām vidyātvaiḥ
Dativevidyātvāya vidyātvābhyām vidyātvebhyaḥ
Ablativevidyātvāt vidyātvābhyām vidyātvebhyaḥ
Genitivevidyātvasya vidyātvayoḥ vidyātvānām
Locativevidyātve vidyātvayoḥ vidyātveṣu

Compound vidyātva -

Adverb -vidyātvam -vidyātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria